SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ व्याख्याइत्याह-वऋद्वयमाश्रित्येदं सूत्रमित्यर्थः॥ १०॥ प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्रं परिकल्पितं, क्षेत्रस्याल्प-lel |८ शतके प्रज्ञप्तिः त्वात् , द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्धकानामन्यः सर्ववन्धकानां, तौ च प्रत्येकं लक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात् , ये | उद्देशः९ अभयदेवी-४ पुनस्त्रिभिः समयैरुत्पद्यन्ते तेषां त्रयो राशयः, तत्र चाद्ययोः समययोरबन्धको द्वौ राशी तृतीयस्तु सर्वबन्धको राशिः, 8 बन्धपटिया वृत्तिः१ ते च त्रयोऽपि प्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षं कोटी चेत्येवं है शिका ॥४१६॥ सर्वस्तोकाः, अबन्धकास्तु लक्षं कोटीद्वयं चेत्येवं विशेषाधिकास्त इति ॥१२॥अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रहसमयसम्भवः, अन्तर्मुहूर्त्तान्ते परिवर्तनाभणनाच्च निगोदस्थितिसमयमानमुक्तं,ततश्च अयमर्थः-॥१४॥ तेषामेव वैक्रियबन्धकानां | सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति,तत्रच सर्वबन्धकान् मुक्त्वेत्यनेन कथमित्यस्य निर्वचनमुक्त, ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, ते च के ?, ये तर्जा-वैक्रियसर्वदेशबन्धकवर्जाः शेष-2 जीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥२१॥ तद्वर्जाः' आहारकबन्धवर्जाः सर्बजीवा अबन्धका इत्या-8 ल हारकाबन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ॥२२-२४॥ सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्न-|| यन्नाह-एकोऽसङ्ख्यभागो निगोदजीवानां सर्वदोद्वर्त्तते, स च बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात् , तेभ्यश्च ये शेषाया स्तेऽबद्धायुषः, ते च तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति, ॥२५॥ अत्रोच्यते, निगोदजीवभ-||| ४१६॥ वकालापेक्षया तेषामायुबेन्धकाल: सङ्ख्यातभागवृत्तिरित्यबन्धकाः सङ्ख्यातगुणा एव ॥ एतदेव भाव्यते-निगोदजीवानां स्थितिकालोऽन्तर्मुहूर्त्तमानः, स च कल्पनया समयलक्षं, तत्र 'आयुर्वन्धाद्धया' आयुर्बन्धकालेनान्तर्मुहूर्त्तमानेनैव कल्प HARGA%AN Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy