SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ८ शतके उद्देशः९ बन्धपडिंशिका ॥४१५॥ RECASSSSS | से अबंधया बंधएहितो ॥ २८॥ ['से'त्ति आयुषः ] संजोगप्पाबहुयं आहारगसव्वबंधगा थोवा । तस्सेव देसबंधा संखगुणा ते य पुव्वुत्ता ॥ २९ ॥ तत्तो वेउब्वियसव्वबंधगा दरिसिया असंखगुणा । जमसंखा देवाई उववज्जतेगसमएणं ॥ ३० ॥ तस्सेव देसबंधा | असंखगुणिया हवंति पुवुत्ता । तेयगकम्माबंधा अणंतगुणिया य ते सिद्धा ॥ ३१ ॥ तत्तो उ अणंतगुणा ओरालियसव्वबंधगा होति ।। तस्सेव ततोऽबंधा य देसबंधा य पुव्वुत्ता ॥ ३२ ॥ तत्तो तेयगकम्माणं देसबंधा भवे विससहिया । ते चेवोरालियदेसबंधगा होंतिमे वऽन्ने ॥ ३३ ॥ जे तस्स सव्वंबंधा अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ! ॥ ३४ ॥ वेउब्वियस्स तत्तो अबधगा साहिया विसेसेणं । ते चेव य नेरइयाइविरहिया सिद्धसंजुत्ता ॥ ३५ ॥ आहारगस्स तत्तो अबंधगा साहिया विससेणं । ते पुण के !! | सव्वजीवा आहारगलद्धिए मोत्तुं ॥ ३६॥ | इहौदारिकसर्वबन्धादीनामल्पत्वादिभावनार्थ सर्वबन्धादिस्वरूपं तावदुच्यते-इह ऋजुगत्या विग्रहगत्या चोत्पद्यमा| नानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीयादिषु तु देशबन्धः, सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिबन्धकानां च जीवानामौदारिकस्याबन्ध इति, इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वेग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ॥१-२॥ एतदेवाह-साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्तन्ते, यदि च सिद्धा अपि तेषामनन्तभागे वत्तेन्ते तदा सुतरां वैक्रिय बन्धकादय इति प्रतीयन्त एव, ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति॥शाअथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितमाह-ऋज्वायतायां गती सर्वबन्धका एवाघसमये 57-ASSAGAR ॥४१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy