________________
USA
SICशतके
उद्देशः ९ | कार्मणवन्धःसू३५१
व्याख्या-ला गबंधे ॥णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते! किं देसबंधे सवबंधे?, गोयमा! देसबंधेणो सवबंधे, एवं
प्रज्ञप्तिः जाव अंतराइयकम्मा ।णाणावरणिनकम्मासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ?,गोयमा!णाणा. अभयदेवी- दुविहे पण्णत्ते, तंजहा-अणाइए सपज्जवसिए अणाइए अपज्जवसिए वा एवं जहा तेयगस्स संचिट्ठणा तहेव एवं जाव या वृत्तिः
अंतराइयकम्मस्स। णाणावरणिज्जकम्मासरीरप्पयोगधंतरेणं भंते !कालओ केवच्चिर होइ,गोयमा अणाइयस्स ॥४१॥
एवं जहा तेयगसरीरस्स अंतरं तहेव एवं जाव अंतराइयस्स। एएसि णं भंते ! जीवाणं नाणावरणिजस्स कम्मरस देसबंधगाणं अबंधगाण य कयरे २ जाव अप्पाबहुगं जहा तेयगस्स, एवं आउयवजं जाव अंतराइय|स्साआउयस्स पुच्छा,गोयमा सवत्थोवा जीवा आउयस्स कम्मस्स देसबंधगा अबंधगा संखेजगुणा५(सूत्रं३५१)॥
'कम्मासरीरेत्यादि, 'णाणपडिणीययाए'त्ति ज्ञानस्य-श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकता-सामान्येन प्रतिकूलता सा तथा तया, 'णाणनिण्हवणयाए'त्ति ज्ञानस्य-श्रुतस्य श्रुतगुरूणां वा या निहवता-अपलपन सा | तथा तया, 'नाणंतराएणं ति ज्ञानस्य-श्रुतस्यान्तरायः-तद्रहणादौ विघ्नो यः स तथा तेन, 'नाणपओसे
'ति ज्ञाने-श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः-अप्रीतिः स तथा तेन, 'नाणऽचासायणाए'त्ति ज्ञानस्य ज्ञानिनां मावा याऽत्याशातना-हीलना सा तथा तया, 'नाणविसंवायणाजोगेणं'ति ज्ञानस्य ज्ञानिनां वा विसंवादन|| योगो-व्यभिचारदर्शनाय व्यापारो यः स तथा तेन, एतानि च बाह्यानि कारणानि ज्ञानावरणीयकाम्मेणशरीरबन्धे,
अथाऽऽन्तरं कारणमाह-'नाणावरणिज्ज'मित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यत्कार्मणशरीरप्रयोग
श्रुतस्यान्तरातः स तथा जोगणति जान ज्ञानावर
|॥४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org