SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः१ ॥४०॥ ल्या, उत्कृष्टं त्वनन्तं कालं, या ROSCORROSURANCE असुरकुमारे'त्यादि, तत्र वैक्रियशरीरबन्धान्तरमतिदेशतः सङ्केपार्थमाह-एवं जावेत्यादि, द्वितीयादिपृथिवीषु च जघन्या स्थितिः क्रमेणैक शतके त्रीणि सप्त दश सप्तदश द्वाविंशतिश्च सागरोपमाणीति । 'पंचिदिए'त्यादौ 'जहा वाउकाइयाण'ति जघन्येनान्तर्मु- उद्देशः९ हूर्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः । असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वा स्वकीयां वैक्रियादिजघन्यस्थितिमनुपास्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूर्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं बन्धः सू३४९ च तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरं जघन्या तस्थितिरन्तर्मुहूर्त्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं, यथा रक्षणभानारकाणामिति, एतद्दर्शनायाह-'असुरकुमारे'त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश | वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु “पलियमहियं दो सार साहिया सत्तदस य चोइस या सतरस य' इत्यादि ॥ आनतसूत्रे 'सर्वधंतर'मित्यादि, एतस्य भावना आनतकल्पीयो देव उत्पत्ती सर्वबन्धका, स चाष्टादशसागरोपमाणि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमाणि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं, कथं , स एव तस्माच्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवमिति, 'देसबंधतरं ॥४०८॥ जहन्नेणं वासपुछत्तं ति, कथं, स एव देशबन्धकः संश्युतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इहच यद्यपि सर्वबन्धसमयाधिक वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्ष-15 थक्त्वादनन्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतप्रैवेयकसूत्राण्यपि ज्ञेयानि । अथ सनत्कुमारा ज्योतिष्काणां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy