________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥४०६॥
SSC SAMSUNAUSHALA
करणलब्धि वा प्रतीत्य, एतच्च वायुपश्चेन्द्रियतिर्यमनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरब-
II न्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति ॥ 'सवर्षधे
|८शतके.
उद्देश: जहन्नणं एवं समयंति, कथं ?, वैक्रियशरीरिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेक वैक्रियादिसमयं सर्वबन्ध इति, 'उक्कोसेणं दो समय'त्ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्वबन्धको भूत्वा मृतः
बन्ध: पुनर्नारकत्वं देवत्वं वा यदा प्रामोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः
सू३४९ समयद्वयमिति, 'देसबंधे जहन्नेणं एवं समयंति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एक समयमिति, 'उक्कोसेणं तेत्तीसं सागरोवमाई। समयऊणाई'ति, कथं ,देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्ध-18 कस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति॥'वाउकाइए'त्यादि, 'देसबंधे जहन्नेणं एक समयंति, कथं ?, वायुरौदारिकशरीरी सन् वैक्रियं गतस्ततःप्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं| | जघन्येनैको देशबन्धसमयः 'उक्कोसेणं अंतोमुहत्तंति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्त्तमात्रमास्ते तदोत्कर्षतो देशबन्धोड-18
तमहत्तै, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्महात्परतो न वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकशरीरस्यावश्यं प्रतिपत्तेरिति ॥रयणप्पभेत्यादि, 'देसबंधे जहन्नेणं दस वाससहस्साई ति समयऊणाईति, कथं , त्रिसमयविग्रहेण रक्षा-10॥४०६॥ भायां जघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org