SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ रगसरीरप्पयोगबंधे ?, गोयमा ! मणुस्साहारगसरीरप्पयोगबंधे नो अमणुस्साहारगसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे जाव इडिपत्तपमत्तसंजयसम्मदिहिपजत्तसंखेज्जवासाउयकम्मभूमिगगन्भवतियमणुस्साहारगसरीरप्पयोगबंधे णो अणिढिपत्तपमत्त जाव आहारगसरीरप्पयोगधंधे । आहारगसरीरप्पयोगबंधे गं भंते ! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसयोगसद्दचयाए जाव लद्धिं पडुच्च | आहारगसरीरप्पयोगणामाए कम्मरस उदएणं आहारगसरीरप्पयोगबंधे । आहारगसरीरप्पयोगबंधे णं भंते! किं देसबंधे सबबंधे; गोयमा! देसबंधेवि सबबंधेवि । आहारगसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सवबंधे एकं समयं देसबंधे जहन्नणं अंतोमुहत्तं उक्कोसणवि अंतोमुहत्तं ॥ आहारगसरीरप्पयोगबंधंतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सवबंधंतरं जहन्नेणं अंतोमुहत्तं उकोसेणं अणंतं | कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अणंता लोया अवडपोग्गलपरियई देसूणं, एवं देसबंधंतरंपि ॥ एएसि णं भंते ! जीवाणं आहारगसरीरस्स देसबंधगाणं सबंधगाण अबंधगाण य कयरे ४२ जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा आहारगसरीरस्स सबंधगा देसबंधगा संखेजगुणा अबंधगा अणंतगुणा ३॥ (सूत्रं ३४९)॥ | तत्र 'एगिदियवेउविए'त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए'त्यादि तु पञ्चेन्द्रियतिर्यडमनुष्यदेवनारकापेक्ष-| का मिति । 'वीरिये'त्यादौ यावत्करणात् 'पमायपचया कम्मं च जोगं च भवं चेति द्रष्टव्यं 'लद्धिं वत्ति वैक्रिय-|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy