SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ SCO व्याख्या-18|| कशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्तमन्तरमिति ॥ 'पुढविकाइए'-51 शतके प्रज्ञप्तिः त्यादि, 'देसबंधंतरं जहन्नेणं एक समयं उक्कोसेणं तिन्नि समय'त्ति, कथं १, पृथिवीकायिको देशबन्धको मृतः सन्न- अभयदेवी उद्देशः९ या वृत्तिः विग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्नः एक समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देशबन्धयो- औदारिक || जघन्येनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः || बन्धः ॥४०२॥ तृतीयसमये च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः, एवं च त्रयःसमया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाका सू ३४० यिकादीनां बन्धान्तरमतिदेशत आह-'जहा पुढविकाइयाण'मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थमाह-मवर'मित्यादि, एवं चातिदेशतो यल्लब्धं तद्दयते-अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोन उत्कृष्टं तु | सप्त वर्षसहस्राणि समयाधिकानि, देशबधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां सेजाप्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थितिः समयाधिका वाच्या ॥ अथातिदेशे वायुकायिकवजर्जानामित्यनेनातिदिष्टवन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह-वाउक्काइयाणमित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशवन्धान्तरमन्तर्मुहुर्त, कथं ,वायुसैदारिकशरीरस्य देशबन्धकः सन् वैक्रिय- ॥४०॥ बन्धमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति ॥ 'पंचिंदिये'त्यादि, तत्र सर्वबन्धान्तरं जघन्य भावितमेव उत्कृष्टं तु भाव्यते-पञ्चेन्द्रियतिर्यक अविग्रहेणोत्पन्नःप्रथम एव च |समये सर्वबन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारकसमयो Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy