SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 64-%25A5 ८ शतके उद्देशः परीषहाः सू ३४३ व्याख्या- सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-'सरागछउमत्थस्सेत्यादि, सूक्ष्मलोभाणूनां वेदनात्सरागोऽनुत्पन्नकेवलत्वाच्छद्मप्रज्ञप्तिः स्थस्ततः कर्मधारयोऽतस्तस्य 'चोइस परीसह'त्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावाद्वाविंशतेः शेषाअभयदेवीया वृत्तिः श्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानामसम्भव इत्युक्तं, ततश्च | सामर्थ्यादनिवृत्तिवादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतद् युज्यते ?, यतो दर्शनसप्त॥३९॥ | कोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावात्सप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्यष्टावेव तर्हि उपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्तासद्भावात्कथं तदुत्थाः सर्वेऽपि परीपहा न भवन्ति ? इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाद्युपशमकालेऽनिवृत्तिबादरसम्परायो भवति, स चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य बृहति भागे उपशान्ते शेषे चानुपशान्ते एव स्यात् , नपुंसकवेदं चासौ तेन सहोपशमयितुमुपक्रमते, ततश्च नपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्परायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्त्व, ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावाप भवः न्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहस म्भवः, आह च-"मोहनिमित्ता अट्टवि बायररागे परीसहा किह ण । किह वा सहमसरागे न होंति उवसामए सब।। P१॥ आचार्य आह-सत्तगपरओश्चिय जेण बायरो जं च सावसेसंमि। मम्गिल्लंमि परिल्ले लग्गइ तो दसणस्सावि प॥ लगभइ पएसकम्मं पडुच्च सुहमोदओ तओ अह । तस्स भणिया न सहमे न तस्स सुहमोदओऽवि जी ॥३॥ ॥३ १ % Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy