SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८शतके ++ व्याख्या वेदेति णो तं समयं सेजापरीसहं वेदेइ जं समयं सेज्जापरीसहं वेदेति णो तं समयं चरियापरीसहं वेदेह । प्रज्ञप्तिः | एक्कविहवंधगस्स णं भंते ! वीयरागछउमत्थस्स कति परीसहा पण्णता ?, गोयमा ! एवं चेव जहेव छबिह | उद्देशः८ अभयदेवी- |बंधगस्सणं । एगविहबंधगस्स गंभंते ! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णता, गोयमा! एकार-3ापरीषहाणां ॥ स परीसहा पण्णत्ता, नव पुण वेदेइ, सेसं जहा छबिहबंधगस्स । अबंधगस्स णं भंते ! अजोगिभवत्थकेव- कर्मण्यवता ॥३८॥ || लिस्स कति परीसहा पण्णत्ता ?, गोयमा ! एकारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरी-18||रासू ३४३ सहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेह, जं समयं चरियापरीसहं वेदेइ नो तं समयं सेनापरीसहं वेदेति जं समयं सेन्जापरीसहं वेदई नो तं समय चरियापरीसहं वेदेइ (सूत्रं ३४३)॥ | 'कति ण'मित्यादि, 'परीसह'त्ति परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त | इति परीषहास्ते च द्वाविंशतिरिति 'दिगिंछ'त्ति बुभुक्षा सैव परीषहः-तपोऽर्थमनेषणीयभक्तपरिहारार्थ वा मुमुक्षुणा |परिषह्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छब्दलब्धं सव्याख्यानमेवं दृश्य-'सीयपरीसहे उसिणपरीसहे' शीतोष्णे परीषही आतापनार्थ शीतोष्णबाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः . परिषह्यमाणत्वात् , एवमुत्तरत्रापि, 'दंसमसगपरीसहे' दंशा मशकाश्च-चतुरिन्द्रियविशेषाः, उपल. क्षणत्वाच्चैषां यूकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावत: +5+5+5+4 २८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy