________________
तदकरणाकारणाभ्यां च प्रत्यनीकतेति ॥ 'सुयण्णमित्यादि, 'श्रुतं'सूत्रादि तत्र सूत्र-व्याख्येयम् अर्थः-तळ्याख्यान | | नियुक्त्यादि तदुभयं-एतद्वितयं, तत्प्रत्यनीकता च-"काया वया य ते च्चिय ते चेवपमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं ॥१॥" [काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां | (योनिप्राभृतादि) ज्योतिर्योनिभिः किं कार्यम् ? ॥१॥] इत्यादि दूषणोद्भावनं । 'भाव'मित्यादि, भावः-पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्त:-क्षायिकादिरप्रशस्तो विवक्षयौदयिका, क्षायिकादिः|| पुनर्जानादिरूपोऽतो भावान ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिबद्धं को |वा जाणइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति ॥१॥" [प्राकृतनिबद्धं सूत्रं को वा जानाति केनेदं प्रणीतं ?, किंवा दानेन विना चरणेनैव भवति ? इति ॥१॥] एते च प्रत्यनीका अपुनःकरणेनाभ्युत्थिताः शुद्धिमर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहारप्ररूपणायाह__कइविहे णं भंते ! ववहारे पन्नत्ते ?, गोयमा ! पंचविहे ववहारे पन्नत्ते, तंजहा-आगमे सुत्तं आणा धारणा
जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेजा, णो य से तत्थ आगमे सिया जहा से तत्थ सुते | सिया सुएणं ववहारं पट्टवेजा, णो वा से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेजा, णो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए णं ववहारं पट्टवेजा, णो य से
AASANGACAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org