SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ व्याख्या- वा जाव वेमाणिया णं भंते ! कम्मगसरीरोहंतो कइकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि वा ८शतके प्रज्ञप्तिः सेवं भंते ! सेवं भंते ! ॥ ( सूत्रं ३३६ ) ॥ अट्ठमसयस्स छट्ठो उद्देसओ समत्तो॥८-६॥ | उद्देशः ६ अभयदेवी-'पदीवस्से'त्यादि, 'झियायमाणस्स'त्ति ध्मायतो ध्मायमानस्य वा ज्वलत इत्यर्थः 'पदीवेत्ति प्रदीपो दीपयध्यादि औदारिका या वृत्तिः१ समुदायः 'झियाइ'त्ति ध्मायति ध्मायते वा ज्वलति 'लहित्ति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनक दितःक्रिया 'जोइ'त्ति अग्निः॥ ज्वलनप्रस्तावादिदमाह-'अगारस्सण'मित्यादि, इह चागार-कुटीग्रहं 'कुडु'त्ति भित्तयः 'कडण'त्ति ॥३७७॥ सू ३३६ |ब्रट्टिकाः धारण'त्ति बलहरणाधारभूते स्थूणे 'घल हरणे'त्ति धारणयोरुपरिवर्ति तिर्यगायतकाष्ठं 'मोभ' इति यत्म| सिद्धं "वंस'त्ति वंशाश्छित्त्वराधारभूताः 'मल्ल'त्ति मल्ला:-कुड्यावष्टम्भनस्थाणवः बलहरणा धारणाश्रितानि वा छित्त्वरा|धारभूतानि ऊोयतानि काष्ठानि 'याग'त्ति वल्का-वंशादिबन्धनभूता बटादित्वचः 'छित्तर'त्ति छित्वराणि-वंशादिमयानि छादनाधारभूतानि किलिङ्गानि 'छाणे ति छादनं दर्भादिमयं पटल मिति ॥ इत्थं च तेजसां ज्वलनक्रिया परशरीराश्रयेति परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवे 'मित्यादि, 'ओरालियसरीराओ'त्ति औदारिकशरीरात्-परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए। |त्ति यदेको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणि-1 ॥३७७॥ नकीप्रादेषिकीनां भावात्, एतासां च परस्परेणाविनाभूतत्वात स्यात्त्रिक्रिय इत्युक्तं न पुनः स्यादेकक्रिय: स्यातिक्रिय इति,। Bअविनाभावश्च तासामेवम्-अधिकृतक्रिया ह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात् , अवीतरागकायस्य चाधि-ISil काः धारणविलनप्रस्तावादिदमा वा ज्वलति लिहितानस वा ज्वलत इत्यर्थः । 'वंस'त्ति वंशालिहरणाधारभूते स्थूणेगारस णमित्यादि, इहवात्तत्ति दशा दीवाना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy