SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ वि." आवश्यक हारिभद्रीया 'निशम्य' श्रुत्वा त 'सर्वनयविशुद्ध' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः // 1055 // इत्याचार्यहरिभद्रकृती शिष्यहितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् // सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् / तेन खलु सर्वलोको लभतां सामायिक परमम॥m यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् / शारीरमानसानेकदुःखनाशस्य मोक्षस्य // 2 // ग्रन्थाग्रम् 12343 // आवस्सयपुबद्धं सम्मत्तं // // 49 // CHORSARRESEARSHAN *** और इति याकिनीमहत्तरासूनुभवविरहश्रीमदुहरिभद्राचार्यविरचितवृत्त्या र कलितं सभाष्यनियुक्तिकमावश्यकपूर्वार्धं समाप्तम् // EVE ॥सामायिकाध्ययनमयः प्रथमो विभागः समाप्तः॥ * * dain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy