________________
व्याख्या-बन्धन-सङ्घातः शाटः-शाट एव उभयं सङ्घातशाटौ अमीषां बन्धनशाटोभयानां 'जघन्य' सर्वस्तोकम् | 'अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षतः | अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ॥ उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकामेणे अधिकृत्याऽऽहतेआकम्माणं पुण संताणाणाइओ न संघाओ। भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि ॥ १७२॥ (भा०)| _ व्याख्या-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात् , किं ?, न सङ्घातः-न तत्प्रथमतया ग्रहण, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाश्चित् , कदेति ?, अत आह-शैलेशीचरमसमये, स चैकसामायिक एवेति गाथार्थः ॥ उभयं अणाइनिहणं संतं भव्वाण हुज्ज केसिंचि । अंतरमणाइभावा अचंतविओगओ नेसिं ॥ १७३ ॥ (भा०) ___ व्याख्या-'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित् , न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ॥ १७३ ॥ अथवेदमन्यजीवप्रयोगनिवृत्तं चतुर्विधं करणमिति, आह चअहवासंघाओ?साडणं चरउभयं३ तहोभयनिसेहो ४।पड़ १ संख २ सगड २थूणा ४ जीवपओगे जहासंखं १७४३
JainEducation
:
For Personal & Private Use Only
soluigainelibrary.org