________________
आवश्यक
॥२७२॥
तिसिओ गामं पविठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अणुरत्ता, होकारंतस्सविण ठाति, सो उठित्ता
| हारिभद्री गतो, सावि तं पलोएंती तहेव उर्णयत्तेति, जाहे अदिस्सो जाओताहे तहठिया चेव रागसंमोहियमणा उयल्ला। एवं रागज्झ- यवृत्तिः वसाणे भिजति आउंति। तथा स्नेहाध्यवसाने सति भिद्यते आयुर्यथा-एगस्सवाणियगस्स तरुणी महिला, ताणि परोप्परम-विभाग: १ तीवमणुरत्ताणि, ताहे सो वाणिजगेण गतो, पडिनियत्तो वसहि एक्काहेण ण पावइ, ताहे वयंसगा से भणंति-पिच्छामो किं सच्चो अणुरागो न वत्ति ?, ततो एगेणागंतूण भणिया-सो मउत्ति, तीए भणियं-किं सच्चं, सच्चं सच्चंति, ततो तिन्निवारे पुच्छित्ता मया, इयरस्स कहियं, सोऽवि तह चेव मतो । एवं स्नेहाध्यवसाने सति भिद्यते आयुरिति, आह-रागस्नेहयोः कः प्रतिविशेष इति?, उच्यते, रूपाद्याक्षेपजनितःप्रीतिविशेषो रागः, सामान्यस्त्वपत्यादिगोचरः स्नेह इति, भयाध्यवसाने भिद्यते आयुर्यथा सोमिलस्येति-बारवतीए वासुदेवो राया, वसुदेवो से पिया देवई माया, सा कंचि महिलं | पुत्तस्स थणं देंति दण अद्धितिं पगया, वासुदेवेण पुच्छिया-अम्मो ! कीस अद्धिति पकरेसि!, तीए भणियं-18
॥२७२॥
तृषितो ग्रामं प्रविष्टः, तसै तरुण्याऽऽनीतमुदकं, स च पीतवान् , सा तस्मिन्ननुरक्ता, हुङ्कारयत्यपि न तिष्ठति, स उत्थाय गतः, सापि तं प्रलोकयन्ती | तथैव स्थितेति (?) यदाऽदृश्यो जातस्तदा तथास्थितव रागसंमूढमना मृता । एवं रागाध्यवसानेन भिद्यते आयुरिति । एकस्य वणिजस्तरुणी महिला, तो
परस्परमतीव अनुरक्ती, तदा स वाणिज्याय गतः, प्रतिनिवृत्तो वसतिमेकाहेन न प्राप्स्यति, तदा वयस्यास्तस्य भणन्ति-प्रेक्षामहे किं सत्योऽनुरागो न वेति, तत | एकनागत्य भणिता-स मृत इति, तया भणितम्-किं सत्यं !, सत्यं सत्यमिति, ततःचीन वारान् पृष्ठा मृता, इतरमै कथितं, सोऽपि तथैव मृतः। द्वारिकार्या वासु
देवो राजा, वसुदेवस्तस्य पिता देवकी माता, सा काञ्चिन्महिला पुत्राय स्तन्यं ददती दृष्टाऽधति प्रगता, वासुदेवेन पृष्टा-अम्ब! किमर्ति प्रकरोपि, तया | | भणितम् * ताहे पउत्तेति प्र.
Jain Educati
onal
For Personal & Private Use Only
E
mainelibrary.org