________________
हारिभद्रीया
॥४३६॥
सो भणइ-भगवं! अघडंती सरिसब मेरूवमत्ति, पच्छा विजाहरमिहणं दिलु, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा नमस्कार देवमिहुणगं दिटुं, तत्थवि पुच्छिओ भणति-भगवं ! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण ||
वि०१ एसा पाविजइत्ति, तओ से उवगयं, पच्छा पवइओ। साहुस्स परिणामिया बुद्धी ॥ वइरसामिस्स पारिणामिया-माया |णाणुवत्तिया, मा संघो अवमन्निजिहितित्ति, पुणो देवेहिं उजेणीए वेउवियलद्धी दिन्ना, पाडलिपुत्ते मा परिभविहित्ति वेउवियं कयं, पुरियाए पवयणओहावणा मा होहितित्ति सवं कहेयवं ॥ चलणाहए-राया तरुणेहिं वुग्गाहिजइ, जहा थेरा कुमारमच्चा अवणिजंतु, सो तेसिं परिक्खणणिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो?, तरुणा भणंति-तिलं तिलं छिंदियवओ, थेरा पुच्छिया-चिंतेमोत्ति ओसरिया, चिंतेति-नूणं देवीए को अण्णो आहणइत्ति आगया भणंति-सक्कारेयवो । रण्णो तेसिं च पारिणामिया ॥ आमंडेत्ति-आमलगं, कित्तिमं एगेण णायं अइकढिणं
॥४३६॥
१स भणति-भगवन् ! अघटमाना सर्षप इव मैरूपमेति, पश्चाद्विद्याधरमिथुनं दृष्टं, तत्र पृष्टो भणति-तुल्यैव, पश्चाद्देवमिथुनं दृष्टं, तत्रापि पृष्टो भणतिभगवन् ! एतस्या अग्रतो वानरी सुन्दरीति, साधुना भणितं-स्तोकेन धर्मेजैषा प्राप्यत इति, ततस्तेनोपगतं, पश्चात्प्रव्रजितः । साधोः पारिणामिकी बुद्धिः ॥ वज्रस्वामिनः पारिणामिकी-माता नानुवर्त्तिता, मा सङ्घोऽवमानीति, पुनर्देवैरुज्जयिन्यां वैक्रियलब्धिर्दत्ता, पाटलीपुत्रे मा पराभूदिति वैक्रियं कृतं, पुरिकायां प्रवचनापभाजना मा भूदिति सर्व कथयितव्यं ॥ चरणाहतौ-राजा तरुपैयुद्धाद्यते, यथा स्थविराः कुमारामात्या अपनीयन्तां, स तेषां परीक्षानिमित्तं भणतियो राजानं शीर्षे पादेन आहन्ति तस्य को दण्डः ?, तरुणा भणन्ति-तिलशश्छे त्तन्यः; स्थविराः पृष्टाः-चिन्तयाम इत्यपसृताः, चिन्तयन्ति-नूनं को देव्या अन्य | आहन्ति इत्यागता भणन्ति-सत्कारयितव्यः । राज्ञस्तेषां च पारिणामि की । आम्लकमिति आमलक, कृत्रिममेकेन ज्ञातमतिकठिनं,
Jain Educati
o
nal
For Personal & Private Use Only
Celinelibrary.org