SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ अमच्चो होहित्ति, असोगवणियाए चिंतेइ-केरिसा भोगा वाउलाणंति पवइओ। रण्णा भणिया-पेच्छह मा कवडेण गणियाघरं जाएजा, निंतस्स सुणगमडेण वावण्णेण णासं ण गेण्हइ, पुरिसेहिं रणो कहियं, विरत्तभोगोत्ति सिरिओ ठविओ, थूलभदसामिस्स पारिणामिया रण्णो य ॥णासिक्कं णयरं, णंदो वाणियगो, सुंदरी से भज्जा, सुंदरिनंदो से नाम कयं, तस्स भाया पवइयओ, सो सुणेइ-जहा सो तीए अज्झोववन्नो, पाहुणओ आगओ, पडिलाभिओ, भाणं तेणं गहियं, "इह पत्थवियउत्ति उजाणं नीणिओ, लोगेण य भायणहत्थो दिट्ठो, तओ णं उवहसंति-पबइओ सुंदरीनंदो, तओ सो तहवि गओ उजाणं, साहुणा से देसणा कया, उक्कडरागोत्ति न तीरइ मग्गे लाइउं, वेउवियलद्धिमंच भगवं साहू, तओऽणेण चिंतियंन अण्णो उवाओत्ति अहिगयरेणं उवलोभेमि, पच्छा मेरू पयट्टाविओ, न इच्छइ, अिविओगिओ, मुहुत्तेण आणेमि, पडिसुए पयट्टो, मक्कडजुयलं विउवियं, अन्ने भणंति-सच्चकं चेव दिडं,साहुणा भणिओ-सुंदरीए वानरीओ य कालठ्ठयरी?; अमात्यो भवेति, अशोकवनिकायां चिन्तयति-कीदृशा भोगा व्याक्षिप्तानामिति प्रबजितः । राज्ञा भणिताः (पुरुषाः)-पश्यत मा कपटेन गणिकागृहं यासीत् , निर्गच्छन् श्वमृतकेन व्यापन्नेन नासिकां न कूणयति, पुरुषै राज्ञः कथितं, विरक्तभोग इति श्रीयकः स्थापितः, स्थूलभद्रस्वामिनः पारिणामिकी राज्ञश्च ॥ नासिक्यं नगरं, नन्दो वणिग् , सुन्दरी तस्य भार्या, सुन्दरीनन्दस्तस्य नाम कृतं, तस्य भ्राता प्रवजितः, स शृणोति-यथा स तस्यामध्युपपन्नः, प्राघूर्णकः | (साधुः) आगतः, प्रतिलम्भितः, भाजनं तेन ग्राहितं, एहि अत्र प्रस्थापयेत्युद्यानं नीतः, लोकेन च भाजनहस्तो दृष्टः, ततस्तं उपहसन्ति-प्रव्रजितः सुन्दरीनन्दः, ततः स तथापि गत उद्यानं, साधुना तस्मै देशना कृता, उत्कटराग इति न शक्यते मार्गे आनेतुं, वैक्रियलब्धिकश्च भगवान् साधुः, ततोऽनेन चिन्तितं-नान्य उपाय इति अधिकतरेणोपलोभयामि, पश्चात् मेरुः प्रवर्तितः, नेच्छति, अवियोगिकः, मुहूर्तेनानयामि, प्रतिश्रुते प्रवृत्तः, मर्कटयुगलं विकुर्वितं, अन्ये भणन्तिसत्यमेव दृष्टं, साधुना भणितः-सुन्दरीवानयोः का लष्टतरा ?, *अप्पणा समं चालिओ सो जाणइ एत्थ विसजेहित्ति अविवेगिओ Jain Educati o nal For Personal & Private Use Only nelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy