________________
समुदाणिंतो गओ, पुच्छंति, सो भगइ - जइ इमं मे दारगं देह तो णं पाएमि चंद, पडिसुर्णेति, पडमंडवे कए तद्दिवसं पुण्णिमा, मज्झे छिड्डुं कथं, मज्झगए चंदे सबरसालूहिं दबेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिवइ य, उवरिं पुरिसो अच्छाडेइ, अवणीए जाओ पुत्तो, चंदगुत्तो से नामं कयं सोऽवि ताव संवडइ, चाणक्को य धाउबिलाणि मग्गइ । सो य दारगेहिं समं रमइ रायणीईए, विभासा, चाणक्को पडिएइ, पेच्छइ, तेणवि मग्गिओ - अम्हवि दिज्जउ, भाइगावीओ लएहिं, मा मारेज्जा कोई, भणइ - वीरभोज्जा पुहवी, णातं जहा विष्णापि से अस्थि, पुच्छिओ-कस्सत्ति ?, दारएहिं कहियं परिचायगपुत्तो एसो, अहं सो परिवायगो, जामु जा ते रायाणं करोमि, पलाओ, लोगो मिलिओ, पाडलिपुत्तं रोहिर्यं । णंदेण भग्गो परिवायगो, आसेहिं पिट्ठीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भाइ-वोलीणोत्ति, अन्ने भणन्ति - चंदगुत्तं परमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीक किसोरगएणआसवारेण पुच्छिओ भणइ - एस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽणेण घोडगो चाणकस्स अल्लितो;
१ भिक्षयन् गतः, पृच्छन्ति, स भणति-यदि इमं दारकं मह्यं दत्त तदैनां पाययामि चन्द्रं, प्रतिशृण्वन्ति, पटमण्डपे कृते तद्दिवसे पूर्णिमा, मध्ये छिद्रं कृतं ' मध्यगते चन्द्रे सर्वरसाढ्यैर्द्वव्यैः संयोज्य दुग्धस्य स्थालो भृतः, शब्दिता पश्यति पिवति च, उपरि पुरुष आच्छादयति, अपनीते ( दौहदे ) जातः पुत्रः, चन्द्रगुप्तस्तस्य नाम कृतं, सोऽपि तावत्संवर्धते, चाणक्यश्च धातुवादान् (स्वर्णरसादिकान्) मार्गयति । स च दारकैः समं रमते राजनीत्या, विभाषा, चाणक्यः प्रत्येति, प्रेक्षते, तेनापि मार्गित:- महामपि देहि, भणति-गा लाहि मा मारिपि केनचित् भणति - वीरभोग्या वसुन्धरा, ज्ञातं यथा विज्ञानमप्यस्ति तस्य, पृष्टःकस्येति ?, दारकैः कथितं परिव्राजकपुत्र एषः, अहंस परिव्राजकः, यावो यावस्त्वां राजानं करोमि, पलायितः, लोको मीलितः, पाटलीपुत्रं रुद्धं । नन्देन भञ्जितः परिव्राजकः, अश्वैः पृष्ठतो लग्नः, चन्द्रगुप्तः पद्मसरसि ब्रूडितः, अयमुपस्पृशति, संज्ञया भणति - ( अश्ववारान् ) व्यतिक्रान्त इति ॥ अन्ये भणन्ति चन्द्रगुप्तं पद्मिनी - रसि क्षित्वा रजको जातः पश्चादेकेन जात्यवाहीक किशोरगतेनाश्ववारेण पृष्टो भणति - एष पद्मसरसि ब्रूडितः, ततोऽश्ववारेण दृष्टः, ततोऽनेन घोटकश्चाणक्यायार्पितः,
Jain Education International
For Personal & Private Use Only
ainelibrary.org