SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥४३३॥ Jain Educatio तीसे य भगिणीओ अण्णेसिं खद्धादाणियाणं दिण्णेलियाओ, ताओ अलंकिय विहूसियाओ आगयाओ, सबोऽवि परियणो ताहिं समं संलवएति, सा एगंते अच्छइ, अद्धिई जाया, घरं आगया, ससोगा, निबंधे सिहं, तेण चिंतियं-नंदो पाडलिपुत्ते देइ तत्थ वच्चामि तओ कत्तियपुण्णिमाएं पुण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविज्जइ, सिद्धपुत्तो य णंदेण समं तत्थ आगओ भणइ एस बंभणो णंदवंसस्स छायं अक्कमिऊण ठिओ, भणिओ दासीएभगवं ! बितीए आसणे णिवेसाहि, अत्थु, बितिए आसणे कुंडियं ठवेइ, एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णोवइयं धिट्ठोत्ति निच्छूढो, पाओ* उक्खित्तो, अण्णया य भणइ - 'कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ॥ १ ॥ निग्गओ मग्गइ पुरिसं, सुयं चडणेण बिंवंतरिओ राओ होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गओ परिधायगलिंगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो १ तस्याश्च भगिन्योऽन्येषां प्रचुरादानीयांनां ( धनाढ्येभ्यः ) दत्ताः, ता अलंकृतविभूषिता आगताः, सर्वोऽपि परिजनस्ताभिः समं संलपति, सैकान्ते तिष्ठति, अष्टतिर्जाता, गृहमागता, सशोका, निर्बन्धे शिष्टं तेन चिन्तितं-नन्दः पाटलीपुत्रे ददाति तत्र व्रजामि, ततः (तत्र ) कार्त्तिकपूर्णिमायां पूर्वन्यस्ते आसने प्रथमे निषण्णः तच्च तस्य शलीपतेः ( नन्दस्य ) सदा स्थाप्यते, सिद्धपुत्रश्च नन्देन समं तत्रागतो भणति एष ब्राह्मणः नन्दवंशस्य छायामाक्रम्य स्थितः, भणितो दास्या- भगवन् ! द्वितीय आसने उपविश, अस्तु, द्वितीये आसने कुण्डिकां स्थापयति, एवं तृतीये दण्डकं, चतुर्थे मालां, पञ्चमे यज्ञोपवीतं, पृष्ट इति निष्काशितः, पादः ( प्रतिज्ञा ) उत्क्षिप्तः ( मनसि स्थापिता ), अन्यदा च भणति - निर्गतो मार्गयति पुरुषं श्रुतं चानेन बिम्बान्तरितो राजा भविष्यामीति, नन्दस्य मयूरपोषकाः तेषां ग्रामं गतः परिव्राजकवेषेण, तेषां च महत्तरस्य दुहितुः चन्द्रपाने दोहदः, स * पाओ पढमो Sonal For Personal & Private Use Only | नमस्कार० वि० १ ॥४३३॥ Wainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy