________________
द्रीया
आवश्यक कहियं, अमरिसं वहइ, संखडीए वखित्ताणि हरइ, भणति-तुमंसि पंडितउत्ति पिच्छं उप्पाडियं, सो चिंतेइ-कालं हरामि, नमस्कार हारिभ- 18 भणइ-णाहं पंडितओ सा पहाविई पंडितिया,-एगा ण्हाविणी कूरं छेत्तं णिती चोरेहिं गहिया, अहंपि एरिसे मग्गामि वि०१
रतिं एह रूवए लएत्ता जाइहामो, ते आगया, वातकोणएण णक्काणि छिण्णाणि, अन्ने भणंति-खत्तमुहे खुरेण छिन्नाणि, ॥३९६॥
बितियदिवसे गहिया, सीस कोट्टेइ भणति य-केण तुन्भेत्ति, तेहिं समं पहाविया, एगंमि गामे भत्तं आणेमिति कलाल8 कुले विक्किया, ते रूवए घेत्तूणं पलाया, रत्तिं रुक्खं विलग्गा, तेवि पलाया उलग्गति, महिसीओ हरिऊणं तत्थेव आवा-15
सिया मंसं खायंति, एक्को मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, तेण दिट्ठा, रूवए दाइए, सो दुक्को, जिब्भाए गहिओ, पडतेण आसइत्ति भणिते आसइत्ति काऊणं णट्ठा, सा घरं गया, साहाविई पंडितियाणाहं पंडितओ।ताहे पुणोवि | अण्णं लोमं उक्खणइ, पुणरवि दारियापिउणा दारिदेण धणयओ छलाविओ रूवगा दिन्नत्ति कूडसक्खीहिं दवाविओ,11
कथितम् , अमर्ष वहति, संखड्यां व्याक्षिप्तेषु हरति, भणति-स्वमसि पण्डित इति पिच्छमुत्पाटितं, स चिन्तयति-कालं हरामि, भणति-नाह पण्डितः, सा नापिती पण्डिता-एका नापिती कूरं क्षेत्रं नयन्ती चौरैहोता, अहमपीदृशान् मार्गयामि रात्रावायात रूप्यकान् लात्वा यास्यामः, ते आगताः, ४क्षुरप्रेण नासिका च्छिन्नाः, अन्ये भणन्ति-क्षत्रमुखे क्षुरप्रेण छिन्नानि, द्वितीयदिवसे गृहीता, शीर्ष कट्टयति भणति च-केन युष्माकमिति, तैः समं प्रधाविता, IDI हा एकसिन् ग्रामे भक्तमानयामीति कलालकुले विक्रीता, ते रूप्यकान् गृहीत्वा पलायिताः, रात्री वृक्षं विलना, तेऽपि पलायिता अवलगन्ति, महीषीर्हत्वा तत्रैवाका वासिता मांसं खादन्ति, एको मांसं गृहीत्वा वृक्षं विलग्नो दिशः प्रलोकयति, तेन दृष्टा, रूप्यकान् दर्शयति, स आगतः, जिलया गृहीतः, पतता आस्त इति | भणिते आस्ते इति कृत्वा नष्टाः, सा गृहं गता, सा नापिती पण्डिता नाहं पण्डितः। तदा पुनरपि अन्यं पिच्छमुत्खनति, पुनरपि दारिका पित्रा दारिद्यण | धनदश्छलितः रूप्यका दत्ता इति, कूटसाक्षिभिर्दापितः,
॥३९६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org