SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ परभववतंतो. ताणि पबइयाणि, एरिसी दुहावहा मायत्ति । अहंवा सूयओ-एगस्स खंतस्स पुत्तो खुडओ सुहसीलओ जाव भणड-अविरतियत्ति, खतेण धाडिओ लोयस्स पेसणं करेंतो हिंडिऊण अट्टवसट्टो मओ, मायादोसेण रुक्खकोहरे सूतओ। जाओ, सो य अक्खाणगाणि धम्मकहाओ जाणइ जातिसरणेणं, पढइ, वणचरएण गहिओ, कुंटितो पाओ अच्छिं च काणियं. विधीए उडिओ, ण कोइ इच्छइ, सो सावगस्स आवणे ठवित्ता मुल्लस्स गओ, तेण अप्पओ जाणाविओ, कीओ. पंजरगे दो. सयणो मिच्छदिठिओ, तेसिं धम्मं कहेइ, तस्स पुत्तो महेसरधूयं दट्टणं उम्मत्तो, तं दिवसं धम्म ण सुणेति ण वा पञ्चक्खायंति, पुच्छियाणि साहंति, वीसत्थाणि अच्छह, सो दारओ सद्दाविओ, भणिओ य ससरक्खाणं ढक्काहि, लिकिरियं अञ्चेहि, ममं च पच्छतो इट्टगं उक्खणिऊणं णिहणाहि, तहा कयं, सो अविरतओ पायपडितो विन्नवेइ-धूयाए वरं देहि, सूयओ भणइ महेसरस्स-जिणदासस्स देहि, दिना, सा गवं वहइ-देवदिन्नत्ति, अन्नया तेण हसिय, निबंधे परभववृत्तान्तः, तौ प्रनजितौ, ईदृशी दुःखावहा मायेति । अथवा शुकः-एकस्य वृद्धस्य पुत्रः क्षुल्लकः सुखशीलो यावद्भणति-अविरतिकेति, वृद्धेन निर्धाटितः लोकस्य प्रेषणं कुर्वन् हिण्डयित्वा आर्तवशातों मृतो, मायादोषेण वृक्षकोटरे शुको जातः, स चाख्यानकानि धर्मकथाश्च जानाति जातिस्मरणेन, पठति, वनचरेण गृहीतः, कुण्टितः पादः अक्षि च काणितं, वीथ्यामवतारितः, न कोऽपीच्छति, स श्रावकस्यापणे स्थापयित्वा मूल्याय गतः, तेनात्मा ज्ञापितः, क्रीतः, पञ्जरे क्षिप्तः, स्वजनो मिथ्यादृष्टिः, तेभ्यो धर्म कथयति, तस्य पुत्रो माहेश्वरस्य दुहितरं दृष्ट्वोन्मत्तस्तद्दिवसे धर्म न शृण्वन्ति न वा प्रत्याख्यान्ति, पृष्टाः कथयन्ति, विश्वस्तास्तिष्ठत, स दारकः शब्दितः-भणितश्च-सरजस्कानां पायें व्रज, टिक्करिका (कपालं) अर्चय, मां च पश्चात् इष्टकमुखाय निजहि, तथा कृतं, सोऽविरतः पादपतितो विज्ञपयति-दुहितुर्वरं देहि, शुको भणति महेश्वराय-जिनदत्ताय देहि, दत्ता, सा गर्व वहति-देवदत्तेति, अन्यदा तेन हसितं, निर्बन्धे+नेदमुदाहरणं प्रत्य० Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy