SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ रायगिहे घणो णाम सत्यवाहो, तस्स धूया सुंसुमा दारिया, तहिं वच्चामो, धणं तुम्ह सुंसुमा मज्झ, ओसोवाणं दाउं अइगओ, णाम साहित्ता धणो सह पुत्तेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धणं चेडिं च गहाय पहाविया, धणेण णयरगुत्तिया सद्दाविया, मम धूयं णियत्तेह, दवं तुभ, चोरा भग्गा, लोगो धणं गहाय णियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गओ लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओण तरइ सुसुमं वहिउं, इमेवि दुक्का, ताहे सुंसुमाए सीसं गहाय पत्थिओ, इयरे धाडिया णियत्ता, छुहाए य परियाविति, ताहे धणो पुत्ते भणइ-ममं मारित्ता खाह, ताहे वच्चह णयरं, ते नेच्छंति, जेठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भणइ-मा अण्णमण्णं मारेमो, एयं| चिलायएण ववरोवियं सुसुमं खामो, एवं आहारित्ता पुत्तिमंसं । एवं साहूणवि आहारो पुत्तिमंसोवमो कारणिओ, तेण | आहारेण णयरं गया, पुणरवि भोगाणमाभागी जाया, एवं साहूवि णिवाणसुहस्स आभागी भवति । सोवि चिलायओ राजगृहे धनो नाम सार्थवाहः, तस्य दुहिता सुंसुमा दारिका, तत्र व्रजामः, धनं युष्माकं सुंसुमा मम, अवस्वापिनी दत्त्वाऽतिगतः, नाम साधयित्वा धनः सह पुत्रैराधर्षितः, तेऽपि तद्गृहं प्रविश्य धनं चेटी च गृहीत्वा प्रधाविताः, धनेन नगरगुप्तिकाः शब्दिताः, मम दुहितरं निवर्तयत, द्रव्यं युष्माकं, | चौरा भग्नाः, लोको धनं गृहीत्वा निवृत्तः, इतरः सह पुत्रैश्चिलातस्य पृष्ठतो लग्नश्चिलातोऽपि दारिकां गृहीत्वा नश्यति, यदा चिलातो न शक्नोति सुसुमां वोढुम्, | इमेऽपि आसन्नीभूताः, तदा सुंसुमायाः शीर्ष गृहीत्वा प्रस्थितः, इतरे धाटिता निवृत्ताः, क्षुधा च परिताप्यन्ते; तदा धनः पुत्रान् भणति-मां मारयित्वा खादत, | तदा व्रजत नगरं, ते नेच्छन्ति, ज्येष्ठो भणति-मां खादत, एवं यावल्लघुः, तदा पिता तेषां भणति-मा अन्योऽन्य मारयाव (मीमराम), एनां चिलातेन व्यपरोपिता सुंसुमां खादामः, एवमाहार्य पुत्रीमांसम् । एवं साधूनामप्याहारः पुत्रीमांसोपमः कारणिकः, तेनाहारेण नगरं गताः, पुनरपि भोगानामाभागिनो |जाताः, एवं साधवोऽपि निर्वाणसुखानामाभागिनो भवन्ति । सोऽपि चिलातः Jain Educati o nal For Personal & Private Use Only ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy