SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जह वारिमज्झछूढोव्व गयवरो मच्छउब्व गलगहिओ।वग्गुरपडिउव्व मओ संवट्टइओ जह व पक्खी ॥८३७॥ RI व्याख्या-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्त-जालम् इतः प्राप्तो यथा वा पक्षीति गाथार्थः॥ 18 सो सोयइ मचुजरासमोच्छुओ तुरियणिद्दपक्खित्तो । तायारमविंदंतो कम्मभरपणोल्लिओ जीवो ॥ ८३८ ॥ व्याख्या-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, त्रातारम् 'अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः ॥ स चेत्थं मृतः सन्काऊणमणेगाई जम्ममरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छया जीवो ॥ ८३९॥ व्याख्या-कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषत्वं लभते जीवो यदि यदृच्छया, कुशलपक्षकारी * पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ तं तह दुल्लहलंभं विजुलयाचंचलं माणुसत्तं । लण जो पमायइ सो कापुरिसो न सप्पुरिसो॥ ८४० ॥ व्याख्या-तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः 'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति | * वारिग्गिजबन्धन्योरिति मेदिन्याम् । आत्मनेपदमनित्यमित्यत्र प्राप्तमपि न स्याद् अप्राप्तमपि च स्यादित्यनित्यस्यार्थस्तेन 'सम्यक् प्रणम्य न लभन्ति | कदाचनापि' इत्यत्रेवान परस्मैपदित्वापेक्षया न शतृर्विरोधावहः + मणुसयत्तं प्र. Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy