________________
७नालन्दीयाध्य.
सूत्रकृताङ्गे वीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयोहिणं पयाहिणं करित्ता वंदइ नमसति, वा २ श्रुतस्क- त्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहपाइयं समन्धे शीला- डिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, लए णं समणे भगवं महावीरे उदयं एवं बयासी-अहासुई कीयावृत्तिः
देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए ॥४२५॥
चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिकमणं धम्म उघसंपज्जित्ता णं विहरह त्तियेमि ॥ (सूत्रं ८१)। इति नालंदइज्ज सत्तमं अज्झयणं समत्तं ॥ इति सूयगडांगबीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं० २१००।
'भगवं च णं उदाहु'रित्यादि गौतमस्खाम्याह-आयुष्मन्नुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सब्रह्मचर्योपेतं 18/'परिभाषते' निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समु
त्थितः, स खलु लघुप्रकृतिः पण्डितंमन्यः 'परलोकस्य सुगतिलक्षणय तत्कारणस्य वा सत्संयमस्य 'पलिमन्थाय' तद्विलोड़नाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्याऽवतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतो गौतमखामिना खौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थ गौतमखामिनाऽवगमितोऽप्युदकः पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्खाम्याह, तद्यथा-आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके समीपे एकमपि
॥४२५॥
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org