________________
eeeeeeeeeeeeee
दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्थ गमणाए ॥ भगवं च णं उदाहु आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सोवि ताव तं आढाइ परिजाणेति वंदति नमसति सकारेइ संमाणेइ जाव कल्लाणं मंगलं.देवयं चेयं पजुवासति ॥ तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-एतेसि णं भंते ! पदाणं पुविं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिवाणं असुयाणं अमुयाणं अविन्नायाणं अबोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयम8 णो सद्दहियं णो पत्तियं णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयम€ सद्दहामि पत्तियामि रोएमि एवमेव से जहेयं तुम्भे वदह ॥ तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासीसदहाहि णं अज्जो! पत्तियाहि णं अज्जो रोएहि णं अजो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-इच्छामि णं भंते! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरित्तए ॥ तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org