SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृचिः ७नालन्दीयाध्य. श्रावकात्याख्यानस्य सविषयता ॥४१७॥ जाव वासाइं चउपंचमाई छट्ठद्दसमाई अप्पयरो वा भुजयरोवा देसं दूईजित्ता अगारमावसेज्जा ?, हंतावसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ?, णो तिणढे समढे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह? णियंठा!, एवमायाणियचं ॥ भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु गाहार्वइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहि आगम्म धम्मं सवणवत्तियं उवसंकमज्जा?, हंता उवसंकमज्जा, तेसिंचणंतहप्पगाराणं धम्म आइक्खियवे?, हंता आइक्खियचे, किं ते तहप्पगारं धम्म सोचा णिसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अवितहमसंदिद्धं सबदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिणिवायंति सबदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयद्यामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उठेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ?, हंता वएजा, किं ते तहप्पगारा कप्पंति पवावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं धम्म सोचा जिमजा, तेसिं चावइपुत्तो वा ॥४१७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy