________________
वरसंभारकृतेन कम
इति, एवं च व्यवामित्यादि, यदा
विपाकानुभवेन वेदनं, तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, वसलेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्त भवति, तदा त्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरोपमपरिमाणं, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सह-18
चरितानि सर्वात्मना त्रसवं परित्यज्य स्थावरखेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसका18| यप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति ? । किंचान्यत्-'थावराज्यं च णमित्यादि, यदा तदपि स्थावरायुष्कं परि-18
क्षीणं भवति तथा स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थि| तेरभावात्तदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकलेन स्थावरकायस्थितेरभावात् त्रसवेन सामर्थ्यात्प्रत्यायान्ति, तेषां च बसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह–'ते पाणावी'त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयोरिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात् , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात् , ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानामपीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमावि.
नान्यभाषतः 'बस भयचलनणात् , तथा चिरागाहीत, न तु स्थावरपासितगुरुकुलवासि
Join Education International
For Personal & Private Use Only
www.janelibrary.org