________________
शोभनस्वरूपमपि सत् तदसर्वज्ञैः-अर्वाग्दर्शिभिः 'सम' सदृशं तुल्यमुदाहृतं-उपन्यस्तं 'खमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनं तच्छो
भनखेनेतरवितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति ॥५१॥ तदेवमेकदण्डिनो निराकृत्याककुमारो | & यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह-संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो 10 वृत्तिं कल्पयन्तीति हस्तितापसास्तेषां मध्ये कश्चिद्वृद्धतम एतदुवाच, तद्यथा-भो आर्द्रककुमार! सश्रुतिकेन सदाऽल्पबहुखमा-18
| लोचनीयं, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जगमानामुपघाते | वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोपपिता इतश्चेतश्चाटाव्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो 'वृत्तिं' वर्त्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ॥५२॥ साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दूषयितुमाह
संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया य थोवं : गिहिणोऽवि तम्हा ॥ ५३॥ संवच्छरेणावि य एगमेगं, पाणं हणंता समणवएसु । आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवंति ॥५४॥ बुद्धस्स आणाएँ इमं समाहिं, अस्सिं सुठिचा तिविहेण
eskseeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org