________________
नामगारमागन्तागातगारादौ 'न वासा, हुशब्दो यसाद, हीना जात्याद्यतिरि
सूत्रकृताङ्गे
2 स विप्रतिपन्नः सन्नाकमेक्माह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां कार्पटि- आर्द्रका२श्रुतस्क- कादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ 'श्रमणो' भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदप-|| ध्ययन. न्धे शीला- ध्वंसनभयात् 'तत्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति कीयावृत्तिः
| चेत्तदाह-'दक्षा' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यसादर्थे, यसाबहवः सन्ति मनुष्याः तस्मादसौ तगीतो न वासं ॥३९३॥
तत्र समुपैति-न तत्र वासमातिष्ठते । किंभूताः ?-'न्यूनाः' स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महाश्छायाभ्रंश इति । तानेव विशिनष्टि लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठित-९॥ | योगाः गुडिकादियुक्ता वा यदशादभिधेयविषया वागेव न प्रवर्तते ततस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति 8॥१५॥ पुनरपि गोशालक एवाह-'मेहाविणो इत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादेः
समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमानः तेषां विभ्यन्न 'तत्र तन्मध्ये उपैति-उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तखात्तस्य, तथा म्लेच्छविषयं गता न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टिखाद्रागद्वेषवर्ल्ससाविति ॥ १६ ॥ एतद्गोशालकमतं परिहतुकाम आर्द्रक आह–स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं कामः-इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वर्तते ।
eeeeeeeeeeeeese
eeeeeeeeeeeeeees
।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org