________________
१समया
सूत्रकृताङ्गं
खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् , तदेवमव्यक्तं सहावयेन-गषेण वर्तते तत्परिज्ञोपचितादिकर्मेति ॥२५॥ शीलाङ्काननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह
उद्देशः २ चार्यायवृ- संतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥ ||
चतुर्विधत्तियुतं
कमेचया'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति—पैरादानः 'क्रियते विधी
भाव: ॥३८॥ | यते निष्पाद्यते 'पापकं' कल्मषं, तानि चामूनि, तद्यथा-'अभिक्रम्येति आभिमुख्येन वध्यं प्राणिनं कान्वा तद्घाताभिमुखं
|चित्तं विधाय यत्र खत एव प्राणिनं व्यापादयति तदेकं कर्मादानं, तथापरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं । । तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः-तत्र
| केवलं मनसा चिन्तनमिह खपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते |क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह
एते उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छइ ॥ २७ ॥ तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत ॥३८॥ | इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवर्तमानस्य 18! सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच 'निर्वाणं' |
RE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org