SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताने ष्टमिष्टं वा, अपिच-एवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद् , एवं च न शाल्यकुरार्थी शालीवीजमेवादद्याद् अपि । ५आचार२ श्रुतस्क- तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सत्त्व श्रुताध्य. न्धे शीला- ज्ञेयखप्रमेयखादिभिर्धर्मः कथञ्चिदेकख तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृखा कथश्चिद्भेद कीयावृत्तिः इति सामान्यविशेषात्मकं वस्विति स्थितम् । अनेन च स्यादस्ति स्यानास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः, ततश्च सर्वे ॥३७६॥ | वस्तु सप्तभङ्गीस्वभावं, ते चामी-खद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्थानास्ति, अनयोरेव धर्मयोर्योगपद्ये18|| नाभिधातुमशक्यखात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य खद्रव्याद्यपेक्षया विवक्षितखात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षित-|| 18 खात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन खपरद्रव्याद्यपेक्षया विवक्षितखात्स्यादस्ति 18|| चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन खद्रव्याद्यपेक्षया विवक्षितखात् स्यान्नास्ति चावक्तव्यं || चेति, तथैकस्यांशस्य खद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया विवक्षितवात्स्यादस्ति च 18 | नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ॥१०॥ ११॥ तदेवं सामान्येन सवेस्यैव वस्तुनो % भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तिवं प्रतिपादयितुकाम आह-यदिवा 'सर्वत्र | वीर्यमस्ति नास्ति सर्वत्र वीर्यमित्यनेन सामान्येन वस्वस्तिखमुक्तं. तथाहि-सर्वत्र वस्तुनो 'वीय शक्तिरर्थक्रियासामथ्यमन्तश: खविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा न निवेशयेत , सर्वत्र वीर्य नास्तीति नो एवं संज्ञा १W मनसः प्र. । २ भावाभावा प्र० । ३ सर्वत्र वीर्यमित्येवंरूपां । Saeeeeeeeeeeeeeeeeeeeece सात् स्यादस्ति च पथकयांशस्य परद्रप्रस्थ तु परद्रव्यायाम योजनीयेति नास्तिवं प्रतिपादाय शक्तिरर्थक्रियात नो एवं से Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy