________________
सूत्रकृताङ्गे तु विनयश्रुते, भावार्थस्तु 'वर्जयितव्याः परिहार्याः 'सदा सर्वकालं यावजीवं साधुनाऽनाचाराः, तांश्च 'अबहुश्रुतः' अगीतार्थो | ५आचार२ श्रुतस्क- |न सम्यग् जानातीत्यतस्तस्य विराधना भवेत् , हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्येत्यतः 'अत्र' सदाचारे तत्प- श्रुताध्य. न्धे शीला
रिज्ञाने च यतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोपैयुज्यते एवमनाचारं वर्जयकीयावृत्तिः
नाचारवान् भवति न चानाचारदोपैयुज्यत इत्यतस्तत्प्रतिषेधार्थमाह-'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः ॥३७॥
'प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततः केषांचिन्मतेनैत॥ साध्ययनस्यानगारश्रुतमित्येतनाम भवतीति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमु४|| चारयितव्यं, तच्चेदम्___ आदाय बंभचेरं च, आसुपन्ने इमं वई । अस्सि धम्मे अणायारं, नायरेज कयाइवि ॥१॥ (सूत्रं)
अस्य चानन्तरपरम्परमूत्रैः संवन्धो वाच्यः, तत्रानन्तरसूत्रेण सहायम्-एकान्तपण्डितो भवति, कथम् ?-'आदाय ब्रह्मचर्य| मिति, परम्परसूत्रसंवधस्त्वयं-'बुध्येत तथा त्रोटयेद् बन्धन' किं कृखेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रः संवन्धो |वाच्यः, अर्थस्वयम्-'आदाय' गृहीखा, किं तद्, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तचर्यते-अनुष्ठीयते यसिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञा पटुप्रज्ञः सदसद्विवेकज्ञः, क्खाप्रत्ययस्योत्तरक्रियासव्यपेक्षिखातामाह
॥३७१॥ | 'इमां'समस्ताध्ययनेनाभि धीयमानां प्रत्यक्षासन्नभूतां वाचम्-'इदं शाश्वतमेवे'त्यादिकां कदाचिदपि 'नाचरेत्' नाभिदध्यात् , | तथाऽसिन्धर्म-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचारं-सावद्यानुष्ठानरूपं 'न समाचरेत्' न विदध्यादिति संवन्धः, यदिवाऽऽशु-18
Seseeeeeeeeeeeeeeeeeo
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org