________________
सूत्रकृताङ्गे २ श्रुतस्कन्थे शीलाबीयावृचिः ॥३६२॥
४ प्रत्याख्याना० अविरतस्य पापबन्धः
909200809200000000000000000
कजइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कज्जइ । पुणरवि चोयए एवं बवीति-तत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए वतिए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कजइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ॥ तत्थ पन्नवए चोयगं एवं वयासी-तं सम्मं जं मए पुवं वुत्तं, असंतएणं मणेणं पावएणं असंतियाए वतिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कजति, तंसम्म, कस्स णं तं हेउं ?, आचार्य आह-तत्थ खलु भगवया छजीवणिकायहेऊ पण्णत्ता, तंजहा-पुढविकाइया जाव तसकाइया, इच्चेएहिं छहिं जीवणिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निचं पसढविउवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले ॥ आचार्य आह-तत्थ खलु भगवया वहए दिलुते पण्णत्ते, से जहाणामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निदाय पविसिस्सामि खणं लम॑णं वहिस्सामि पहारेमाणे से किं नु हु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसंस्स वा खणं निद्दाय पविसिस्सामि खणं लद्धणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा १ तिद्धाए प्र० । २ किण्हु । ३ पुत्तस्स (टीका ) ।
॥३६२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org