________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥३४७॥
Jain Education International
विजोणिया पुढवी रुक्खत्ताए विजयंति ॥ ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं ॥ णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरियं सारुवियकडं संतं ॥ अवरेऽवि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउब्धिता ते जीवा कम्मोववन्नगा भवतित्तिमक्खायं ॥ ( सूत्रं ४३ ) || अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्स्वसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए विउति, ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विष्परिणामियं सारूविकडं संतं अवरेवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउब्विया ते जीवा कम्मोववन्नगा भवतीतिमक्खायं ॥ ( सूत्रं ४४ ) ॥ अहावरं पुरक्वायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवा कम्मणियाणेणं तत्थवुक्कमा रुक्खजोणिएस रुक्खत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं
For Personal & Private Use Only
३ आहारपरिज्ञायां
वृक्षाधि
कारः
॥३४७॥
www.jainelibrary.org