________________
३ आहार परिज्ञा
सूत्रकृताङ्गे 18 भावओ तित्ते वा जाव मधुरे" त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्य, तत्रापि बाष्पाढ्य ओदनः २ श्रुतस्क-18 प्रशस्यते न शीतः, उदकं तु शीतमेव, तथा चोक्तं-"शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्य द्रव्यमाश्रित्य भावाहारः प्रतिन्धे शीला-18 पादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः-त्रिप्रकारो भवति, आहारकस्य जन्तोत्रिभिः प्रकाकीयावृत्तिः रैराहारोपादानादिति, प्रकारानाह-'ओए'त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपर॥३४३॥
मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्-"तेएणं कम्मएणं आहारेइ अणंतरं जीवो । तेण परं मिस्सेणं जाव सरीरस्स | निष्फत्ती ॥१॥" तथा-ओआहारा जीवा सत्वे आहारगा अपज्जत्ता।" लोमाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्यया खचा, 2 लोमभिराहारो लोमाहारः, तथा प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्-"चउहिं ठाणेहिं आहारसण्णा समुप्पज्जइ, तंजहा-ओमकोट्टयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ |मईए ३ तयहोवओगेणं"ति । साम्प्रतमतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणौदारि
कादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिद्याचक्षते-औदारिकादिशरीरपर्याप्त्या पयोप्तकोऽपीन्द्रि-| यानापानभाषामनःपयोप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स | लोमाहार इति, प्रक्षेपाहारस्तु कावलिक कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामि विशेषेण विशेषमा-|| | १ तैजसेन कार्मणेन चाहारयत्यनन्तरं जीवः ततः पर मित्रेण यावच्छरीरस्य निष्पत्तिः ॥१॥ २ ओजआहारा जीवाः सवें आहारका अपर्याप्ताः ॥१॥ ३ चतुर्भिः स्थानराहारसंज्ञा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ॥१॥
॥३४३॥
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org