________________
अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः ॥
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
३ आहारपरिज्ञा.
OCCO COCO
॥३४२॥
dिesesedeeseseseseseaeeseser
_द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुगा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्वाधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोपरहितो | ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, | तत्रेदमध्ययनं पूर्वानुपूर्व्या तृतीयं पश्चानुपूर्व्या पञ्चममनानुपूर्व्या खनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन निरूप्यते । निक्षेपस्त्रिविधः-ओघादिः, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धव्यो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ १६९॥ दवे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७० ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायबो ॥ १७१॥ ओयाहारा जीवा सन्चे अप्पजत्तगा मुणेयबा । पजत्तगा य लोमे पक्खेवे होइ (होंति) नायवा ॥ १७२ ॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ १७३ ॥
॥३४२॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org