________________
सूत्रकृताने २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४०॥
चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामङ्गाराणां प्रतिपूर्णा पात्रीम्-अयोमयं भाजनमयोमयेनैव २ क्रियासंदंशकेन गृहीखा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमारभृतं स्थानाध्य. भाजनमेकैकं मुहूर्त प्रत्येकं विभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो' मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुर्युः, ततोऽसौ पुरुषः तद्भाजनं पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदश्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःख-181 मित्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स | पश्यति । तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः 'एवं' वक्ष्यमाणमाचक्षते परेषामात्मदाढ्योत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति' व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, ॥३४०॥ यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादी रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं वस्तादय इवेत्येवं ये श्रमणादयःप्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि
sersemeseseeeeeeeeeeeeeeee
dain Education International
For Personal & Private Use Only
www.jainelibrary.org