________________
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१४॥
१२
प्रत्ययिकं सावयं कमावतानां भवन्ति, इदं तु हम भवंति, तंजहा- ते अप्प
सयति, तद्यथा-असावपि मया वश्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्-"येनापत्रपते साधुरसाधुस्तेन तुष्यती"ति । एवं
२ क्रिया| चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति तथाविधानुष्ठायी भवतीति निश्चरति । तत्र च गृद्धः संस्तमान्मातृस्थानान्न निवर्तते, स्थानाध्य०
तथाऽसौ मायावलेपेन 'दण्डं' प्राण्युपमर्दकारिणं 'निसृज्य पातयिखा पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, स | लोभक्रिया |च मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहृता-अनङ्गीकृता शोभना लेश्या येन स. | तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तस्य 'तत्प्रत्ययिक' मायाशल्यप्रत्ययिक सावद्यं कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातं ।। एतानि चार्थ| दण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते
अहावरे बारसमे किरियहाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजया णो बहुपडिविरया सबपाणभूतजीवसत्तेहिं ते अप्पणो सचामोसाई एवं विउंजंति, अहं ण हतयो अन्ने हंतवा अहं ण अजावेयवो अन्ने अन्जावेयवा अहं ण परिघेतबो अन्ने परिघेतवा अहं ण परितावेयवो अन्ने परितावेयवा अहं ण उद्दवेयवो अन्ने उद्दवेयवा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाई चउपंचमाइं छहसमाइं अप्पयरो वा ॥३१४॥ भुजयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणे भुज्जो भुज्जो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पञ्चायंति, एवं
89999999999999
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org