________________
सूत्रकृताङ्गे
तिए अवसे पयाइ, तंजहा-गम्भाओ गन्भं ४ जम्माओ जम्मं माराओ मारं णरगाओ णरगं चंडे थद्धे २ क्रिया२ श्रुतस्क- चवले माणियावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, णवमे किरियाठाणे माणवत्ति- स्थाना० न्धे शीला- एत्ति आहिए ॥ सूत्रम् २५ ॥
मानदण्ड: कीयावृत्तिः
अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रु॥३१॥ 18 तलाभैश्वर्यप्रज्ञामदाख्यैरष्टंभिर्मदस्थानैरन्यतरेण वा मचः परमवमबुद्ध्या हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि |
चैकार्थिकानि कथञ्चिद्भेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिकः तथा मत्तः
कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति । 18 साम्प्रतं मानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैव लोके गर्हितो भवति, अत्र च जात्यादिपदद
यादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन्न कुलमदः, अपरस्य कुलमदो न जातिमदः, परस्योभयम् , अपरस्पानु-10 भयमित्येवं पदत्रयेणाष्टौ चतुर्भिः पोडशेत्यादि यावदष्टभिः पदैः षट्पंचाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध | इति । परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदश्यते-स्वायुषः क्षये देहाच्युतो भवान्तरं गच्छन् शुभाशुभकमद्वितीयः कर्म-%
| ॥३११॥ १लाभैश्वर्यैक्यात् योगशास्त्रे 'जातिलाभे'त्यत्र न प्रज्ञामदः पृथक् प्रशमरतौ च जातिकुलेल्यादौ नैश्वर्यमद इति प्रसिद्धयनुरोधेनान्यतराविवक्षणाद्वाष्टभिरिति । २.यितुमाह प्र. । ३ पञ्चम्यन्तस्यास्मदो रूपम् । ४ अत्यन्तं, ५ वक्ष्यमाणः तदेवमित्यादितः शुद्ध इति पर्यन्तः पाठोऽत्रत्य आभाति । परलोकेऽपीति वाक्यं च ॥ भवतीत्यस्याने।
चतुर्भिः षोडशेदः कस्यचिन्न कुलमत्तः सन्निहैव लोके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org