SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ रस्स मियस्स वहाए उसुं आयामेत्ता णं णिसिरेज्जा, स मियं वहिस्सामित्तिकट्ठ तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसति अकम्हादंडे ॥ से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा रालाणि वा णिलिजमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेजा, से सामगं तणगं कुमुदुगं वीहीऊसियं कलेसुयं तणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिदित्ता भवइ, इति खलु से अन्नस्स अट्टाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिजइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सूत्रम् २०॥ अथापरं चतुर्थं दण्डसमादानमकमाद्दण्डप्रत्ययिकमाख्यायते, इह चाकमादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना 8 | संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावद्वनदुर्गे वा गला मृगैः-हरिणैराटव्यपशुभिवृत्तिः-वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति-मृगेषु प्रणिधानम्-अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः-क मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छा| दिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कुला तेषां मध्येऽन्यतरस्य मृगस वधार्थम् 'इपुं' शरं 'आयामेत्त'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान् , स च तेने-8 पुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदान्यं 'स्पृशति' घातयत्ति ति तदिहानिमकलादण्डप्रत्याभादाणे अम्हीए अन्नं कुसमाहि वा कोहवरजा, से सामा कंगणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy