SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे णाए णो अगारपडिहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपरियाइत्ता भवं. २ क्रिया२ श्रुतस्क- ति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठा- स्थानाध्यन्धे शीला-18 दंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णू- अनर्थदण्ड: कीयावृत्तिः मंसि वा गहणंसि वा गहणविदुग्गंसि वा वर्णसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि ॥३०७॥ अगणिकायं णिसिरितं समणुजाणइ अणहादंडे, एवं खलु तस्स तप्पत्तियं सावजन्ति आहिजइ, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए ॥ सूत्रम् १८॥ तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निनिमित्तमेव || ४ निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा बस्तादयःप्राणि नस्तांचासौ हिंसन्ना-शरीरं 'नो' नैवार्चायै हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम्, एवं मांसशोणितहृदयपित्तवसापिच्छपु-IST च्छवालभृङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं ||॥३० चेति, तथा नो 'पुत्रपोषणायेति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, | तथाऽगारं-गृहं तस्य परिबृंहणम्-उपचयस्तदर्थ वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं 790999999990SA dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy