________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०५॥
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अयमढे- ४२ क्रियाइह खलु संजूहेणं दुवे ठाणे एवमाहिज्जंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चेव ॥ स्थानाध्यतत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमढे पण्णत्ते, इह खलु पाईणं यत्रयोदवा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे
शक्रियाकायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे॥तेसिं च णं इमं एतारूवं
स्थानानि दंडसमादाणं संपेहाए तंजहा-णेरइएसु वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विनू वेयणं वेयंति ॥ तेसि पि य णं इमाई तेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा-अट्ठादंडे १ अणहादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्टीविपरियासियादंडे ५ मोसवत्तिए ६ अदिनादाणवत्तिए ७ अज्झत्थवत्तिए ८माणवत्तिए ९मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ ॥ (सूत्रं १६)
सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैबमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययनं श भवति, तस्य चायमर्थः-इह खलु 'संजूहेणं'ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेतं धर्म्य विपरीतमधये, कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम् , अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपश-18
SSS992989929899
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org