SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ सत्रकता ॥४|कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्ग:-संवन्धः सबाह्याभ्यन्तरो येन स तथा, परि-18||१पौण्डरी२ श्रुतस्क ज्ञातो निःसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सहकाध्यय० न्धे शीला- | हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकालं 'यतः संयतः प्राग्व्यावर्णितनियमकलापोपेतः, भिक्षोवृत्तिः कीयावृत्तिः स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः॥३०२॥ उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिमभिर्गुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारखेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरण-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग४ मनं तद्वेत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूस्खामिनमुद्दिश्य || 8 एवं भणति यथाऽहं न खमनीषिकया ब्रवीमीति ॥ साम्प्रतं.समस्ताध्ययनोपात्तदृष्टान्तदाान्तिकयोस्तात्पर्यार्थ गाथाभिर्नियुक्ति कृद्दर्शयितुमाहउवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती । अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥ १५८॥ ॥३०२॥ सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अविय महाजणनेयत्ति चक्कवहिमि अधिगारो ॥ १५९॥ अविय हुभारियकम्मा नियमा उक्कस्सनिरयठितिगामी। तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति ॥१६०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy