________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०१॥
प्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रे वस्त्रकाले गृह्णीयाद्, उपभोग वा कुर्यात, तथा 'लयनं' गुहादिकमाश्रयस्तस्य वर्षा-18| १पौण्डरीखवश्यमुपादानम् अन्यदा खनियमः, तथा शय्यतेऽसिन्निति शयनं-संस्तारकः स च शयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयं काध्यय० निद्राविमोक्षो गीतार्थानां प्रहरमेकमिति ॥ स भिक्षराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन् अन्य-भिक्षावृत्तिः | तरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत् प्रतिपादयेत यद्येन विधेयं तद्यथायोगं विभजेद् धर्मफलानि च |
कीतेयेद-आविभावयेत, तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषु वा कौतुकादिप्रवृत्तषु |'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेदु' आवेदयेत्प्रकथयेदितियावत । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह'संतिविरई' इत्यादि शान्तिः-उपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्तिः-अशे-| पक्लेशोपशमरूपा तस्सै-तदर्थे विरतिः शान्तिविरतिस्तां कथयेत् , तथा 'उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा 'निवृति' निवोणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियं ति शौचं तदपि भावशीचं सर्वोपाधिविशुद्धता व्रतामालिन्यं 'अज्जविर्य'ति आर्जवम्-अमायिख तथा मार्दवं-मृदभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत् , तथा 'लाघविय ति कर्मणां लाघवापादनं कर्मगुरोवोऽऽत्मनः कर्मापनयनतोलध्ववस्थासंजननं.साम्प्रतमपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-आत| पतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्वानों
॥३०॥ धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत् कथयेत , इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ।। साम्प्रतं धर्मकीर्तनं यथा निरुपधि मवति तथा दर्शयितुमाह-स भिक्षः परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सु धर्म |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org