________________
सूत्रकृताङ्गं
शीलाका
चाीयवृत्तियुतं
पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेधूत्तरश्लोकार्पेष्वायोज्यम् , शेषं सुगम यावदुद्देशकसमाप्तिरिति ॥ २६ ॥ नवरम् 'उच्चा- १समया० वचानी ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्सन्त्यनन्तशो | उद्देशः२ निर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-ब्रवीम्यहं तीर्थकराज्ञया, न खमनीषिकया, स चाहं ब्रवीमि येन | नियतिमया तीर्थङ्करसकाशाच्छ्रुतम् , एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ॥२७॥ इति समयाख्यप्रथमाध्ययने प्रथमोद्देशकः समाप्तः ॥ वाद:
॥२९॥
अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥ उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते,
तस्य चायमभिसंबन्धः इहानन्तरोद्देशके खसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच्च त्रोटयेदिति तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदश्यतेतदेवमनेकसंबन्धनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारणीयं, तच्चेदम्
आघायं पुण एगेसिं, उववण्णा पुढो जिया। वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥१॥ अस्स चानन्तरपरम्परसूत्रः संबन्धो वक्तव्यः, तत्रानन्तरसूत्रसंबन्धोऽयम्-इहानन्तरसूत्रे इदमभिहितं, यथा 'पञ्चभूतस्क
॥२९॥
Jain Education
Lonal
For Personal & Private Use Only
anelibrary.org