________________
यथा यदेतत्क्षेत्रवास्तुहिरण्यसनातरं वर्तते, तद्यथा-माता पिरणामीत्येवं स मेधावी पूर्वमेवखल' इत्यादि 'इह'
सूत्रकृताङ्गे २.श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९३॥
खरूपं
eaeesesedesesesesecevel
जहिष्यामः' त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह-'से मेहावी' स 'मेधावी' सश्रुतिकः |४|१ पुण्डरी| एतज्जानीयात् , तद्यथा-यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते,
18 काध्य. इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते भिक्षुःपञ्चखलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानी- |म वैराग्ययादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह अस्मिन् भवे मम वर्तमानस्यानिष्टादि विशेषणविशिष्टो दुःखातङ्कः समुत्पद्यत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत् , तद्यथा-इमं ममान्यतरं दुःखातङ्कमुत्पन्नं परिगृहीत यूयमहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामी(प्य इ)त्यतोऽमुष्मान्मां परिमो-9 चयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां || दुःखमोचनायालमिति दर्शयितुमाह-'तेसिं वावी'त्यादि, सर्व प्राग्वद्योजनीयं, यावदेवमेव नो लब्धपूर्व भवतीति, किमित्येवं || नोपलब्धपूर्व भवतीत्याह-'अण्णस्स दुक्ख'मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यदुःखमुत्पद्यते | तदन्यस्य संबन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तसात्पुत्रादेर्दुःखेनास नात्यन्तपीडिताः खजना नापि 8 तदुःखमात्मनि कर्तुमलं, किमित्येवमाशङ्कयाह-'अण्णेण कड'मित्यादि, 'अन्येन' जन्तुना कपायवशगेन इन्द्रियानुकूलतया ॥२९३॥ | भोगाभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यक| तागमकृतनाशौ स्यातां, न चेमौ युक्तिसंगतो, अतो यद्येन कृतं तत्सर्व स एवानुभवति, तथा चोक्तम्-"परकृतकर्मणि यस्मान्न
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org