SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं जन्मजरामरणगर्भपरम्पराज्नेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्द- १समयाशीलाङ्कान्तीत्युक्तं भवति ॥ १९ ॥ इदानीं तेषामेवाफलवादिखाविष्करणायाह ध्ययने चाीयवृ1 ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा।जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥२०॥ मिथ्यात्वचियुतं 1 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते संसारपारगा ॥२१॥|8| ॥२८॥ 8 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ 8 ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे.ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ 18 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ 8 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा।जे ते उ वाइणो एवं; न ते मारस्स पारगा ॥२५॥ ते-पश्चभूतवाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरं, स च द्रव्यभावभेदावधा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च | ज्ञानावरणादिकमेविवररूपः तमज्ञाखाते प्रवृत्ताःणमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा अबु 10 ॥२८॥ द्वैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा-सन्धान | सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञाखा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यगृधर्मपरिच्छेदे कर्तव्ये विद्वांसो—निपुणा 'जनाः' Doese Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy