________________
खामि वा सोयामि वा जूरामि
वा परितप्पइ वा परीवा अमेयमकासि परो वा
एगट्टा, कारणमावन्ना ॥ बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयह वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेंति कारणमावन्ने ॥ मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावजंति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगतियंति उहाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए ॥ एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाए णियइवाइएत्ति आहिए ॥ इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठीणाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुवसंजोगा आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥ (सूत्रं १२)॥
वामकासि, एवं सेवामि वा, णो अपने-अहमसि कारणं वा एवं विपर वा
Feeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org