________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२८६॥
रुषवाक्यवत् , तथा नैतत्तथ्य, मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरखवत, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिहवो यथा
१ पुण्डरीनास्त्यात्मेति, तथा नैतद्याथातथ्यम्-यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूतार्थारोपणमा-18
काध्य० |विष्कृतं, तद् यथा गामश्वं ब्रुवतोऽश्वं वा गामिति, एकाथिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणि-18| ईश्वरकार|पिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् , इदं तु पुनरीश्वरकर्तृकलं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । त-1|| णिकः
थेदमेव तथ्यं सद्भूतार्थोद्भासनात् , तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम्' अनन्तरोक्तया नीत्या सर्वे तनुभुव| नकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तखभावम् , आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसा संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठ उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीनिनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैवंवादिनस्तमीश्वरकट्टेखवादमात्माद्वैतवादं वा नातिवतेन्ते, तदभ्युपगमजातीयं च दुःख-दःखहेतखाहःखं नातिवर्तन्ते न त्रोटयन्ति वा, असिन्नर्थ हष्टान्तमाह-यथा शकुनि:-पक्षिविशेषो लावकादिकः पञ्जरं नातिवतेते पौनःपुन्येन भ्रान्त्वा तत्रैव वतेते, एवं तेऽप्यवभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति, तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया-तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनमशोभनं वा यावदय-॥ ॥२८॥ मनरक इत्येवं सदसद्विवेकरहितखानावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः-नानाप्रकारैः सावद्यानुष्ठानैव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्कामभोगानुचावचान्समाचरन्ति भोजनाय-उपभोगार्थमित्येवमनायोस्ते विरुद्धं
eseeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org