________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२७४॥
92909096999000009098
|दुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते(क्ता) भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं
१ पुण्डरीमहावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तत्प्रवैः शब्दैः स्तुवन्ति वन्दिता नमस्यिता चैवं-वक्ष्यमाणं वदेयुः, तद्यथा
| काध्यदा'कीर्तितं' प्रतिपादितं 'ज्ञातम्' उदाहरणं भगवता, अर्थ पुनरस्य न सम्यक जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्ता
ष्ट्रोन्तिकदनिर्ग्रन्थादीनेवं वदेत्-'हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवता, तथा 'विभाव- र्शनाय सं| यामि' आविर्भावयामि प्रकटार्थ करोमि, तथा 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतुदृष्टा-1 बोधनं
न्तैश्चित्तसंततावारोपयामि, अथवैकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दार्शन्तिकार्थेन वर्तत इति | सार्थः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि यथा ते ४
पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीथिका अपारगाः संसारसागरस्य तत्रैव निमजन्ती| त्येवरूपोऽथे: सोपपचिकः प्रदर्शयिष्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिकारणेन वा वतेत इति सनिमिर्च-सका-18 रणं दृष्टान्तार्थ भूयो भूयोऽपरैरपर्हेतुदृष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति ॥ ७॥ तदधुना भगवान् । पूर्वोक्तस्य दृष्टान्तस्य यथाखं दार्शन्तिकं दर्शयितुमाह
लोयं च खलु मए अप्पाहट्ट समणाउसो! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहट्ट समणाउसो से ॥२७॥ उदए बुइए, कामभोगे य खलु मए अप्पाहद्ध समाउसो! से सेए बुहए, जणजाणवयं च स्वस्तु मए अ-। प्पाहमु समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहड समणाउसो' से एगे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org