SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ १ पौण्डरीकाध्य. पुण्डरीकनिक्षेपाः वृत्ती सूत्रकृताङ्गे मया स्वसमयगुणव्यवस्थापन, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति। उपक्रमानन्तरं निक्षेपः, स च २श्रुतस्क- नामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तनिक्षेपार्थ नियुक्तिकृदाह-'नाम'मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षेन्धे शीला- त्रकालगणनासंस्थानभावात्मकोष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-'जो इत्यादि, यः कीयायां कश्चित्प्राणधारणलक्षणोजीवोभविष्यतीति भव्यः, तदेव दर्शयति-'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वे तपद्येषु वनस्पतिकायविशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दोवाक्यालङ्कारे, भावपौण्डरीकं खागमतः पौण्डरीकपदार्थ॥२६८॥ ज्ञस्तत्र चोपयुक्त इति।एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह-'एगे'त्यादि,एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेघूत्पत्स्यते स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्र्व्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥” इति वचनात् , इह च पुण्डरीककण्डरीकयोात्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनखमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवासु तिसृष्वपि गतिषु || ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह-'तेरिच्छिये'त्यादि कण्ठ्या, तत्र तियक्षु प्रधानस्य पौण्डपरीकखप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरःपरिसपेषु म णिफणिनो भुजपरिसपेंषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि खभावेन' प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते'त्यादि, सर्वातिशायिनी पूजामहन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा eseseeeeeeeeeeeeeeeeees ॥२६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy